這是本文件的舊版!
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते । तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥ ६७ ॥ indriyāṇāṁ hi caratāṁ yan mano ’nuvidhīyate tad asya harati prajñāṁ vāyur nāvam ivāmbhasi indriyāṇām——感官的;hi——的確地;caratām——當漂泊於;yat——那;manaḥ——心意;anuvidhīyate——變得經常從事於;tat——那;asya——他的;harati——帶走;prajñām——智慧;vāyuḥ——風;nāvam——一艘船;iva——像;ambhasi——在水面上。
67.「心意即使處於任一感官,智慧也爲其攫去,如水面的船,給强風捲走。
要旨
除非所有感官都爲主服務,即使其中之一追求感官滿足,也會把奉獻者帶離超然進修之途。上述的安巴拉沙大君,也把一切感官專注於 Krishna 知覺,因爲這是控制感官的正確方法。