這是本文件的舊版!
प्रसादे सर्वदुःखानां हानिरस्योपजायते । प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥ ६५ ॥ prasāde sarva-duḥkhānāṁ hānir asyopajāyate prasanna-cetaso hy āśu buddhiḥ paryavatiṣṭhate
prasāde——得到主沒有原由的悲慈以後;sarva——所有;duḥkhānām——物質的困苦;hāniḥ——毀滅;asya——他的;upajāyate——發生;prasanna-cetasaḥ——心意快樂的;hi——的確地;āśu——很快地;buddhiḥ——智慧;pari——足夠地;avatiṣṭhate——樹立。
譯文
對於一個這樣地處於神聖知覺的人,物質生存的三重苦難不再存在;在這樣快樂的境界中,一個人的智慧很快地便變得穩健。