這是本文件的舊版!
परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातन: । य: स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ २० ॥ paras tasmāt tu bhāvo ’nyo ’vyakto ’vyaktāt sanātanaḥ yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati paraḥ——超自然的;tasmāt——從那;tu——但是;bhāvaḥ——自然;anyaḥ——另外一個;avyaktaḥ——未展示的;avyaktāt——由未被展示的;sanātanaḥ——永恆的;yaḥ——那;saḥ——其;sarveṣu——所有;bhūteṣu——展示;naśyatsu——被毀滅;na——永不;vinaśyati——毀滅。
20.「但有另一自然,永恒的,而且超然於展示的和未展示的物質。這自然至高無上,永不毀滅。整個世界毀滅了,這部份仍存在。
要旨
Krishna 的高等靈性能力超然而永恒。這能力超越了物質自然一切變化。物質自然分别在婆羅賀摩的黑夜和白晝中展示和毁滅。 Krishna 的高等能力,在性質上,跟物質自然,完全對立。第七章已解釋過高等本性和低等本性。