這是本文件的舊版!
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता । योगिनो यतचित्तस्य युञ्जतो योगमात्मन: ॥ १९ ॥ yathā dīpo nivāta-stho neṅgate sopamā smṛtā yogino yata-cittasya yuñjato yogam ātmanaḥ yathā——好像;dīpaḥ——一盞燈;nivātasthaḥ——在沒有風的地方;na——不會;iṅgate——搖動;sā upamā——與那比較;smṛtā——比喻;yoginaḥ——瑜祁的;yata-cittasya——心意在控制之下;yuñjataḥ——持久地從事於;yogam——沉思;ātmanaḥ——於超然性中。
19.「超然主義者,控制心意,長安於觀想超然自我,絕不動搖,一如燈無風不幌。
要旨
眞正在 Krishna 知覺中的人,常專注於超然境界,不受干擾,不斷觀想配得崇拜的主,就好像無風之處的一盞燈。