這是本文件的舊版!
योगसन्न्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ ४१ ॥ yoga-sannyasta-karmāṇaṁ jñāna-sañchinna-saṁśayam ātmavantaṁ na karmāṇi nibadhnanti dhanañ-jaya
字譯
yoga — 行業瑜伽;sannyasta — 遁棄;karmāṇam — 執行者的;jñāna — 知識;sañchinna — 由於知識的進步而消除;saṁśayam — 懷疑;ātma-vantam — 處於自我中;na — 永不;karmāṇi — 工作;nibadhnanti — 縛起;dhanañjaya — 啊,財富的征服者。
譯文
「因此呀征服財富的人,棄絕活動成果,以超然知識摧毁懷疑,穩住自我之中,便不爲業報束縛。
要旨
如其所如地遵行至尊性格神首在《博伽梵歌》親自傳授的訓示,恩沐於超然知識,於是便無懷疑。一個人身為主的所屬個體,在完全的 Krishna 知覺中,便已建立了自我知識。如此,無論從事任何活動,毫無疑問,亦無業報束縛。