這是本文件的舊版!
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् । व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥ ४४ ॥ bhogaiśvarya-prasaktānāṁ tayāpahṛta-cetasām vyavasāyātmikā buddhiḥ samādhau na vidhīyate
bhoga——物質的享樂;aiśvarya——富裕;prasaktānām——那些這樣依附著的;tayā——被這些東西;apahṛta-cetasām——心意被困惑的;vyavasāyātmikā——堅决;buddhiḥ——對主的奉獻性服務;samādhau——在控制下的心意;na——永不;vidhīyate——會發生。
44.「心意過份依附感官享受物質富裕,便為二者所眩,也就不會堅決爲至尊主作奉獻服務。
要旨
神定即專注的心意。《韋達》詞典《涅茹提》說: 「心意專注於認識自我時,稱爲神定。」 神定對耽於物質感官快樂的人,決不可能;對爲短暫快樂所眩惑的人, 也決不可能。他們大抵是給物質能力的過程蒙蔽了。