這是本文件的舊版!
हतो वा प्राप्स्यसि स्वर्ग जित्वा वा भोक्ष्यसे महीम् । तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ ३७ ॥ hato vā prāpsyasi svargaṁ jitvā vā bhokṣyase mahīm tasmād uttiṣṭha kaunteya yuddhāya kṛta-niścayaḥ
字譯
hataḥ — 被殺;vā — 或;prāpsyasi — 你贏得;svargam — 天堂;jitvā — 征服;vā — 或;bhokṣyase — 你享受;mahīm — 世界;tasmāt — 所以;uttiṣṭha — 起來;kaunteya — 琨提之子;yuddhāya — 去作戰;kṛta — 决心;niścayaḥ — 未知數。
譯文
要旨
「琨蒂之子呀!戰死,你飛晋天空的星宿;戰勝,你享有地上的王國。快快起來,決心作戰吧。
要旨
即使阿尊拿的一方,也未能穩操勝券。