這是本文件的舊版!
हतो वा प्राप्स्यसि स्वर्ग जित्वा वा भोक्ष्यसे महीम् । तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ ३७ ॥ hato vā prāpsyasi svargaṁ jitvā vā bhokṣyase mahīm tasmād uttiṣṭha kaunteya yuddhāya kṛta-niścayaḥ hataḥ——被殺;vā——或;prāpsyasi——你贏得;svargam——天堂;jitvā——征服;vā——或;bhokṣyase——你享受;mahīm——世界;tasmāt——所以;uttiṣṭha——起來;kaunteya——琨提之子;yuddhāya——去作戰;kṛta——决心;niścayaḥ——未知數。
37.「琨蒂之子呀!戰死,你飛晋天空的星宿;戰勝,你享有地上的王國。快快起來,決心作戰吧。
要旨
即使阿尊拿的一方,也未能穩操勝券。