這是本文件的舊版!
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तम: । भविता न च मे तस्मादन्य: प्रियतरो भुवि ॥ ६९ ॥ na ca tasmān manuṣyeṣu kaścin me priya-kṛttamaḥ bhavitā na ca me tasmād anyaḥ priya-taro bhuvi
na——永不;ca——和;tasmāt——因此;manuṣyeṣu——在人類中;kaścit——任何人;me——「我」的;priya-kṛttamaḥ——更親切;bhavitā——會成為;na——不;ca——與及;me——「我」的;tasmāt——比他;anyaḥ——其他;priyataraḥ——更親切;bhuvi——在這個世界上。 69.「在這個世界中,我永遠對任何僕人都沒有像對他那樣親切。