使用者工具

18 章 70 節

अध्येष्यते च य इमं धर्म्यं संवादमावयो: ।
ज्ञानयज्ञेन तेनाहमिष्ट: स्यामिति मे मति: ॥ ७० ॥

adhyeṣyate ca ya imaṁ
dharmyaṁ saṁvādam āvayoḥ
jñāna-yajñena tenāham
iṣṭaḥ syām iti me matiḥ
字譯

adhyeṣyate — 會研究學習;ca — 還有;yaḥ — 他;imam — 這;dharmyaṁ — 神聖的;saṁvādam — 對話;āvayoḥ — 我們的;jñāna — 知識;yajñena — 通過犧牲祭祀;tena — 由他;aham — 「我」;iṣṭaḥ — 崇拜;syām — 將會;iti — 如此;me — 「我」的;matiḥ — 意見。

譯文

「我宣佈,誰硏習這神聖的對話。就是以智慧崇拜我。

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information