這是本文件的舊版!
बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च । शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥ ५१ ॥ विविक्तसेवी लघ्वाशी यतवाक्कायमानस: । ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रित: ॥ ५२ ॥ अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् । विमुच्य निर्मम: शान्तो ब्रह्मभूयाय कल्पते ॥ ५३ ॥ buddhyā viśuddhayā yukto dhṛtyātmānaṁ niyamya ca śabdādīn viṣayāṁs tyaktvā rāga-dveṣau vyudasya ca vivikta-sevī laghv-āśī yata-vāk-kāya-mānasaḥ dhyāna-yoga-paro nityaṁ vairāgyaṁ samupāśritaḥ ahaṅkāraṁ balaṁ darpaṁ kāmaṁ krodhaṁ parigraham vimucya nirmamaḥ śānto brahma-bhūyāya kalpate buddhyā——由智慧;viśuddhayā——完全淨化了的;yuktaḥ——這樣的從事;dhṛtyā——堅決;ātmānam——自我;niyamya——調整了的;ca——還有;śabdādīn——如聲音等的感官對象;viṣayān——感官對象;tyaktvā——放棄;rāga——依附;dveṣau——憎恨;vyudasya——放在一傍;ca——還有;vivikta-sevī——生活在一個隱蔽的地方;laghu-āśī——吃很少量的東西;yata-vāk——控制言詞;kāya——身體;mānasaḥ——心意的控制;dhyāna-yoga-paraḥ——經常溶匯於神昏中;nityam——每日二十四小時;vairāgyam——不依附;samupāśritaḥ——求庇護於;ahaṅkāram——虛假自我;balam——虛假力量;darpam——虛假驕傲;kāmam——色慾;krodham——憤怒;parigraham——接受物質事物;vimucya——被拯救;nirmamaḥ——沒有擁有權;śāntaḥ——和平的;brahma-bhūyāya——成為自覺了的;kalpate——被了解。
51/53.「以智慧淨化自己,堅決控制心意,放棄滿足感官的對象,不依附,無仇無恨,深隱於幽僻之地,幾乎不進食,控制軀體和舌頭,時常在神定之中,無所依附,無假我、假力、虚榮、欲望、忿怒,絕不接受物質事物;這樣的人肯定可提昇自己至自覺的境界。
要旨
一個人被知識淨化後,就在善良型態中。因此,他變成心意的主宰,永遠在神定之中。因爲他不依附滿足感官的對象,所以不會吃多過需要的東西。他控制軀體和心意活動。他沒有假我,因爲他不認為軀體就是自己。他也不會想接受很多物質事物,使軀體肥大和强壯。他不以爲生命是軀體,他不會假驕傲。他滿足於主恩賜給他的任何東西。他不會因爲感官得不到滿足而忿怒。他也不會努力攫取感官對象。因此,當他完全擺脫假我的時候,他對一切物質事物,全不依附。這就是覺證梵的境界。這境界稱爲「成梵」。一個人擺脫了生命物質概念的時候,就會變得平和,不會不安。