這是本文件的舊版!
स्वे स्वे कर्मण्यभिरत: संसिद्धिं लभते नर स्वकर्मनिरत: सिद्धिं यथा विन्दति तच्छृणु ॥ ४५ ॥ sve sve karmaṇy abhirataḥ saṁsiddhiṁ labhate naraḥ sva-karma-nirataḥ siddhiṁ yathā vindati tac chṛṇu
字譯
sve——自己的;sve——自己的;karmaṇi——在工作中;abhirataḥ——跟隨;saṁsiddhim——完整的;labhate — 達到;naraḥ — 一個人;svakarma — 由他自己的責任;nirataḥ — 從事於;siddhim — 完整成就;yathā — 如;vindati — 達到;tat — 那;śṛṇu — 聽。
譯文
「遵守自己的活動性質,毎一個人都可變得完美無瑕。現在好好聆聽,讓我吿訴你這如何可能。