這是本文件的舊版!
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ ४३ ॥ śauryaṁ tejo dhṛtir dākṣyaṁ yuddhe cāpy apalāyanam dānam īśvara-bhāvaś ca kṣātraṁ karma svabhāva-jam karma svabhāva-jam == 字譯 == śauryam — 英雄本色;tejaḥ — 力量;dhṛtiḥ — 堅毅;dākṣyam — 機智;yuddhe — 在陣前;ca — 和;api — 還有;apalāyanam — 不逃避;dānam — 慷慨;īśvara — 領袖才能;bhāvaḥ — 本性;ca — 和;kṣātram — 剎怛利耶;karma — 工作;svabhāva-jam — 產自他的本性。
譯文
「英武崇高,決斷有力、足智多謀、在戰場上勇不可當、慷慨大量,具領導才能 ─ 這些都是刹帝利的活動性質。