這是本文件的舊版!
ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप । कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणै: ॥ ४१ ॥ brāhmaṇa-kṣatriya-viśāṁ śūdrāṇāṁ ca paran-tapa karmāṇi pravibhaktāni svabhāva-prabhavair guṇaiḥ brāhmaṇa——婆羅門;kṣatriya——剎怛利耶;viśām——毗舍;śūdrāṇām——戍陀;ca——和;parantapa——啊,敵人的征服者;karmāṇi——活動;pravibhaktāni——被分開;svabhāva——本性;prabhavaiḥ——生自;guṇaiḥ——由物質自然型態。
41.「婆羅門、刹帝利、毗舍、戍陀的分別在自然型態不同,活動性質有異。懲敵者呀!