這是本文件的舊版!
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुन: । सत्त्वं प्रकृतिजैर्मुक्तं यदेभि: स्यात्त्रिभिर्गुणै: ॥ ४० ॥ na tad asti pṛthivyāṁ vā divi deveṣu vā punaḥ sattvaṁ prakṛti-jair muktaṁ yad ebhiḥ syāt tribhir guṇaiḥ na——不;tat——那;asti——那裏有;pṛthivyām——在宇宙之內;vā——或;divi——在較高的恆星體系;deveṣu——在半人神中;vā——或;punaḥ——再次;sattvam——存在;prakṛti-jaiḥ——在物質自然的影響下;muktam——解脫了的;yat——那;ebhih——由這;syat——這樣成為;tribhiḥ——由三個;guṇaih——物質自然型態。
40.「沒有存在的生物,在這個世界的也好,在高等星宿系統的半神人也好,遠離物質自然的三型態。
要旨
主在這裡撮述了物質自然三型態對整個宇宙的全部影響。