使用者工具

18 章 41 節

ब्राह्मणक्षत्रियविशां श‍ूद्राणां च परन्तप ।
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणै: ॥ ४१ ॥

brāhmaṇa-kṣatriya-viśāṁ
śūdrāṇāṁ ca paran-tapa
karmāṇi pravibhaktāni
svabhāva-prabhavair guṇaiḥ
字譯

brāhmaṇa — 婆羅門;kṣatriya — 剎怛利耶;viśām — 毗舍;śūdrāṇām — 戍陀;ca — 和;parantapa — 啊,敵人的征服者;karmāṇi — 活動;pravibhaktāni — 被分開;svabhāva — 本性;prabhavaiḥ — 生自;guṇaiḥ — 由物質自然型態。

譯文

「婆羅門、刹帝利、毗舍、戍陀的分別在自然型態不同,活動性質有異。懲敵者呀!

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information