這是本文件的舊版!
यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन । प्रसङ्गेन फलाकाङ्क्षी धृति: सा पार्थ राजसी ॥ ३४ ॥ yayā tu dharma-kāmārthān dhṛtyā dhārayate ’rjuna prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī yayā——由那;tu——但;dharma-kāma-arthān——為了宗教心及經濟發展;dhṛtyā——由决心;dhārayate——在這方面;arjuna——啊,阿尊拿;prasaṅgena——為了那;phala-ākāṅkṣī——想得到獲利性結果;dhṛtiḥ——决心;sā——那;pārtha——啊,彼利妲之子;rājasī——在熱情型態。
34.「堅決執着宗敎的成果,經濟發展、感官滿足,阿尊拿呀!這種決心在情欲型態之中。
要旨
任何人時常渴望得到宗敎或經濟活動的成果,而且只欲望感官得到滿足,整個心意、生命、感官也從事於此,就是在情欲型態之中。