這是本文件的舊版!
अधर्मं धर्ममिति या मन्यते तमसावृता । सर्वार्थान्विपरीतांश्च बुद्धि: सा पार्थ तामसी ॥ ३२ ॥ adharmaṁ dharmam iti yā manyate tamasāvṛtā sarvārthān viparītāṁś ca buddhiḥ sā pārtha tāmasī adharmam——非宗教;dharmam——宗教;iti——如此;yā——那;manyate——以為;tamasā——被迷幻;āvṛtā——遮蓋;sarva-arthān——所有事物;viparītān——錯誤的方向;ca——還有;buddhiḥ——智慧;sa——那;pārtha——啊!彼利妲之子;tāmasī——在愚昧的型態。
32.「以非宗敎爲宗敎,以宗敎爲非宗敎,受假象和黑暗的迷惑,永遠朝錯誤的方向努力;琵莉妲之子呀!這種理解是在愚眛型態之中。