這是本文件的舊版!
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये । बन्धं मोक्षं च या वेत्ति बुद्धि: सा पार्थ सात्त्विकी ॥ ३० ॥ pravṛttiṁ ca nivṛttiṁ ca kāryākārye bhayābhaye bandhaṁ mokṣaṁ ca yā vetti buddhiḥ sā pārtha sāttvikī
字譯
pravṛttim — 值得;ca — 還有;nivṛttim — 不值得;kārya — 工作;akārye — 反應;bhaya — 懼怕的;abhaye — 沒有恐懼;bandham — 義務;mokṣam ca — 與及解脫;yā — 那;vetti — 知道;buddhiḥ — 了解;sā — 那;pārtha — 啊,彼利妲之子;sāttvikī — 在良好的型態。
譯文
「帕達之子呀!認識該做甚麼,不該做甚麼;該害怕甚麼,不該害怕甚麼;甚麼會帶來束縛,甚麼會導入解脫,這種理解在善良型態之中。
要旨
遵照聖典的指示而進行的活動是該做的,反之則是不該做的。一個人不認識聖典的指示就會受活動的業報束縛。以智慧分辨事物,這樣的理解在善良型態之中。