這是本文件的舊版!
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये । बन्धं मोक्षं च या वेत्ति बुद्धि: सा पार्थ सात्त्विकी ॥ ३० ॥ pravṛttiṁ ca nivṛttiṁ ca kāryākārye bhayābhaye bandhaṁ mokṣaṁ ca yā vetti buddhiḥ sā pārtha sāttvikī
pravṛttim——值得;ca——還有;nivṛttim——不值得;kārya——工作;akārye——反應;bhaya——懼怕的;abhaye——沒有恐懼;bandham——義務;mokṣam ca——與及解脫;yā——那;vetti——知道;buddhiḥ——了解;sā——那;pārtha——啊,彼利妲之子;sāttvikī——在良好的型態。
0.「帕達之子呀!認識該做甚麼,不該做甚麼;該害怕甚麼,不該害怕甚麼;甚麼會帶來束縛,甚麼會導入解脫,這種理解在善良型態之中。
要旨
遵照聖典的指示而進行的活動是該做的,反之則是不該做的。一個人不認識聖典的指示就會受活動的業報束縛。以智慧分辨事物,這樣的理解在善良型態之中。