這是本文件的舊版!
यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुन: । क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ २४ ॥ yat tu kāmepsunā karma sāhaṅkāreṇa vā punaḥ kriyate bahulāyāsaṁ tad rājasam udāhṛtam
字譯
yat — 那; tu — 但是;kāma-īpsunā — 沒有獲利性結果;karma — 工作;sāhaṅkāreṇa — 沒有自我;vā — 或;punaḥ — 再次;kriyate — 執行;bahula-āyāsam — 以很大的勞力;tat — 那;rājasam — 在熱情型態中;udāhṛtam — 據說。
譯文
「然而,努力追求滿足一己的慾望,而且受假我的驅使,這種活動稱爲情欲型態的活動。