這是本文件的舊版!
यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुन: । क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ २४ ॥ yat tu kāmepsunā karma sāhaṅkāreṇa vā punaḥ kriyate bahulāyāsaṁ tad rājasam udāhṛtam am
yat——那;tu——但是;kāma-īpsunā——沒有獲利性結果;karma——工作;sāhaṅkāreṇa——沒有自我;vā——或;punaḥ——再次;kriyate——執行;bahula-āyāsam——以很大的勞力;tat——那;rājasam——在熱情型態中;udāhṛtam——據說。
24.「然而,努力追求滿足一己的慾望,而且受假我的驅使,這種活動稱爲情欲型態的活動。