這是本文件的舊版!
अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् । इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ १२ ॥ abhisandhāya tu phalaṁ dambhārtham api caiva yat ijyate bharata-śreṣṭha taṁ yajñaṁ viddhi rājasam abhisandhāya——想欲;tu——但是;phalam——結果;dambha——驕傲;artham——物質利益;api——還有;ca——和;eva——肯定地;yat——那;ijyate——崇拜;bharata-.śreṣṭha——啊,伯拉達人之長;tam——那;yajñam——祭祀;viddhi——知道;rājasam——在熱情型態中。
12.「巴拉達之長呀!進行祭祀,不管爲了某些物質的目的或利益,或虛文以應,或出於驕傲,都屬於情欲本性。
要旨
有時,進行祭祀和儀式,不過是爲了昇轉天穹的星宿,或在這個世界獲個物質利益。這樣進行祭祀和儀式,可算在情欲型態之中。