這是本文件的舊版!
त्रिविधं नरकस्येदं द्वारं नाशनमात्मन: । काम: क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ २१ ॥ tri-vidhaṁ narakasyedaṁ dvāraṁ nāśanam ātmanaḥ kāmaḥ krodhas tathā lobhas tasmād etat trayaṁ tyajet tri-vidham——三種; narakasya-地獄; idam——這個; dvaram — 門; nāśanam — 破壞性的; atmanah-自我; kāmaḥ──慾望; krodhah-憤怒; tathā--以及; lobhaḥ──貪婪; tasmat——因此; etat-這些;trayaṁ——三; tyajet——必須放棄。
21.「有三扇門導向地獄,就是色欲、忿怒、貪婪。毎一個理智的人,都要放棄之,因爲這三個大敵只會引誘靈魂墮落。
要旨
這裡描述了惡魔墮落的根源。一個人努力滿足自己的欲望,失敗時,就會忿怒貪婪。理智的人不想淪爲邪惡的種族就得努力放棄這三個大敵。這三個大敵可以殺害自我,而且使自我墮落物質的牢籠之中,永遠沒有翻身的機會。