這是本文件的舊版!
तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् । पितेव पुत्रस्य सखेव सख्यु: प्रिय: प्रियायार्हसि देव सोढुम् ॥ ४४ ॥ tasmāt praṇamya praṇidhāya kāyaṁ prasādaye tvām aham īśam īḍyam piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum tasmāt——因此;praṇamya——在作出揖拜以後;praṇidhāya——躺下;kāyam——身體;prasādaye——求恩惠;tvām——向祢;aham——我;īśam——向至尊的主;īḍyam——誰是值得崇拜的;pitā iva——像一個父親一樣;putrasya——一個兒子的;sakhā iva——像一個朋友;sakhyuḥ——一個朋友的;priyaḥ——愛人;priyāyāḥ——最親愛的;arhasi——祢應該;deva——我的主;soḍhum——容忍。
44.「祢是至尊主,爲毎一生物所崇拜。我伏下來,向祢敬拜,乞求祢的恩慈。請容忍我對祢做錯了的事情;請好像父之於子,朋友之於朋友,愛人之於愛人一般,容忍我。
要旨
Krishna 的奉獻者跟 Krishna 的關係不—而足。一個人可將 Krishna 當爲兒子,可將 Krishna 當爲丈夫,可將 Krishna 當爲朋友,可將 Krishna 當爲主人,等等。 Krishna 跟阿尊拿的關係爲朋友。正如父親容忍,丈夫容忍,主人容忍一般,也容忍。