這是本文件的舊版!
सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति । अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वापि ॥ ४१ ॥ यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु । एकोऽथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् ॥ ४२ ॥ sakheti matvā prasabhaṁ yad uktaṁ he kṛṣṇa he yādava he sakheti ajānatā mahimānaṁ tavedaṁ mayā pramādāt praṇayena vāpi yac cāvahāsārtham asat-kṛto ’si vihāra-śayyāsana-bhojaneṣu eko ’tha vāpy acyuta tat-samakṣaṁ tat kṣāmaye tvām aham aprameyam sakhā——朋友;iti——如此;matvā——想着;prasabham——短暫的;yat——什麼;uktam——說;he kṛṣṇa——啊,基士拿;he yādava——啊,也達瓦;he sakhā iti——啊,我親愛的朋友;ajānatā——不知道;mahimannam——榮譽;tava——祢的;idam——這;mayā——由我;pramādāt——出於愚昧;pranayena——出於愛念;vā api——或;yat——任何;ca——還有;avahāsārtham——為了開玩笑;asatkṛtaḥ——不名譽;asi——已經做了;ca——還有;vihāra——在休憇中;śayyā——在玩笑中;āsana——在一個停留的地方;bhojaneṣu——或在共同進食的時候;ekaḥ——單獨;athavā——或;api——其他的人;acyuta——啊,沒有錯誤的一個;tat-samakṣam——作為祢的較量者;tat——所有那些;kṣāmaye——饒恕;tvām——祢;aham——我;aprameyam——不能夠量度的。
41/42.「在過去,我稱祢爲『 Krishna 呀』、『雅達瓦呀』、『我的朋友哇』,因爲不知道祢的榮耀。不管我在狂熱在愛中,做了甚麼,都請原諒我。很多回,我們一起休息,共躺一床,或一起進食,有時只得我倆,有時還有其他朋友在塲,我對祢不敬。請原諒我對祢的冒犯。
要旨
儘管在阿尊拿之前展現了宇宙形體,阿尊拿仍記着他跟 Krishna 的朋友關係,因此道歉,請求原諒他由於友情而作了很多不拘禮節的擧動。他承認,以前並不知道可以這樣的宇宙形體展現,雖然他將這形體解釋爲親密的朋友。阿尊拿不知道有多少次,他不認識 Krishna 的富裕,稱 Krishna 爲「我的朋友哇, Krishna 呀,雅達瓦呀」等等,因而冒犯了 Krishna 。但 Krishna 十分恩慈,儘管擁有這樣的富裕,祂仍以朋友的身份跟阿尊拿一起嬉戲。這就是奉獻者跟主之間的超然互愛。生物跟 Krishna 之間的關係永遠是安排好的,絕不能遺忘。我們可從阿尊拿的擧動可見一斑。阿尊拿看過 Krishna 在宇宙形體中的富裕,但不能夠忘記跟 Krishna 之間的朋友關係。