這是本文件的舊版!
नम: पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व । अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्व: ॥ ४० ॥ namaḥ purastād atha pṛṣṭhatas te namo ’stu te sarvata eva sarva ananta-vīryāmita-vikramas tvaṁ sarvaṁ samāpnoṣi tato ’si sarvaḥ
namaḥ——作出揖拜;purastāt——在前面;atha——還有;pṛṣṭhataḥ——在後面;te——祢;namaḥ astu——作出我的敬意;te——向祢;sarvataḥ——從各方面;eva sarva——因為祢是一切;ananta-vīrya——無限的能量;amita-vikramaḥ——無限的能力;tvam——祢;sarvam——一切事物;samāpnoṣi——遮蓋;tataḥ asi——因為祢是;sarvaḥ——一切事物。 40.「我在祢之前頂拜;在祢之後頂拜;在祢四週頂拜。無限的力量啊!祢是無限力量之主。祢遍存萬有,所以祢是一切。
要旨
阿尊拿對朋友 Krishna 充滿了愛的喜樂,所以在 Krishna 的四週向 Krishna 虔敬地頂拜。他承認, Krishna 是一切力量和本領的主人,凌駕於所有齊集於戰塲的偉大戰士之上。據《宇宙古史 ─ 維施紐之部》:「至尊性格神首啊!凡在祢之前的,就算是半神人,都由袮創造。」