這是本文件的舊版!
सञ्जय उवाच एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमान: किरीटी । नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीत: प्रणम्य ॥ ३५ ॥ sañjaya uvāca etac chrutvā vacanaṁ keśavasya kṛtāñjalir vepamānaḥ kirīṭī namaskṛtvā bhūya evāha kṛṣṇaṁ sa-gadgadaṁ bhīta-bhītaḥ praṇamya
字譯
sañjayaḥ uvāca — 山齋耶說;etat — 這樣;śrutvā — 聆聽;vacanam — 講話;keśavasya — 基士拿的;kṛtāñjaliḥ — 合着雙手;vepamānaḥ — 震顫;kirītī — 阿尊拿;namaskṛtvā — 作出揖拜;bhūyaḥ — 再次;eva — 還有;āha kṛṣṇam — 向基士拿說;sa-gadgadam — 木訥的;bhīta-bhītaḥ — 恐懼地;praṇamya — 作出揖拜。
譯文
山傑耶向狄拓拉施陀說:「王啊!聽了至尊性格神首的話後,阿尊拿震慄了,戰戰競競地合什,向主頂拜,並且顏抖地說:
要旨
一如前述,阿尊拿看到至尊性格神首展示宇宙形體時的情景,驚音顫抖,在驚異中,以奉獻者的身份而不是以朋友的身份祈禱。