這是本文件的舊版!
सञ्जय उवाच एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमान: किरीटी । नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीत: प्रणम्य ॥ ३५ ॥ sañjaya uvāca etac chrutvā vacanaṁ keśavasya kṛtāñjalir vepamānaḥ kirīṭī namaskṛtvā bhūya evāha kṛṣṇaṁ sa-gadgadaṁ bhīta-bhītaḥ praṇamya sañjayaḥ uvāca——山齋耶說;etat——這樣;śrutvā——聆聽;vacanam——講話;keśavasya——基士拿的;kṛtāñjaliḥ——合着雙手;vepamānaḥ——震顫;kirītī——阿尊拿;namaskṛtvā——作出揖拜;bhūyaḥ——再次;eva——還有;āha kṛṣṇam——向基士拿說;sa-gadgadam——木訥的;bhīta-bhītaḥ——恐懼地;praṇamya——作出揖拜。 35. 山傑耶向狄拓拉施陀說:「王啊!聽了至尊性格神首的話後,阿尊拿震慄了,戰戰競競地合什,向主頂拜,並且顏抖地說:
要旨
一如前述,阿尊拿看到至尊性格神首展示宇宙形體時的情景,驚音顫抖,在驚異中,以奉獻者的身份而不是以朋友的身份祈禱。