這是本文件的舊版!
यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगा: । तथैव नाशाय विशन्ति लोका- स्तवापि वक्त्राणि समृद्धवेगा: ॥ २९ ॥ yathā pradīptaṁ jvalanaṁ pataṅgā viśanti nāśāya samṛddha-vegāḥ tathaiva nāśāya viśanti lokās tavāpi vaktrāṇi samṛddha-vegāḥ yathā——好像;pradīptam——熾燃的;jvalanam——火;pataṅgāḥ——飛蛾;viśanti——進入;nāśāya——毀滅;samṛddha——完全的;vegāḥ——速度;tathā eva——同樣地;nāśāya——毀滅;viśanti——進入;lokāḥ——所有人;tava——向祢;api——還有;vaktrāṇi——在口中;samṛddha-vegāḥ——以全速。
29.「如飛蛾撲進皇皇的火,我看到,所有人都極快地湧入祢的口裡。