這是本文件的舊版!
अमी च त्वां धृतराष्ट्रस्य पुत्रा: सर्वे सहैवावनिपालसङ्घै: । भीष्मो द्रोण: सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यै: ॥ २६ ॥ वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि । केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गै: ॥ २७ ॥ amī ca tvāṁ dhṛtarāṣṭrasya putrāḥ sarve sahaivāvani-pāla-saṅghaiḥ bhīṣmo droṇaḥ sūta-putras tathāsau sahāsmadīyair api yodha-mukhyaiḥ vaktrāṇi te tvaramāṇā viśanti daṁṣṭrā-karālāni bhayānakāni kecid vilagnā daśanāntareṣu sandṛśyante cūrṇitair uttamāṅgaiḥ amī——所有那些;ca——還有;tvām——祢;dhṛtarāṣṭasya——狄達拉斯韃的;putrāḥ——兒子;sarva——所有;saha eva——和一起;avanipāla——戰士國王;saṅghaiḥ——與同一群;bhīṣmaḥ——彼斯瑪迪瓦;droṇaḥ——當阿闍黎耶;sūta-putraḥ——干拿;tathā——還有;asau——那;saha——與;asmadīyaiḥ——我們的;api——還有;yodha-mukhyaiḥ——眾戰士之首;vaktrāṇi——口;te——祢的;tvaramāṇāḥ——恐怖的;viśanti——進入;daṁṣṭrā——口中;karālāni——可怖的;bhayānakāni——非常恐怖的;kecit——他們有些;vilagnāḥ——被攻擊;daśanāntareṣu——牙齒中間;sandṛśyante——看到;cūrṇitaiḥ——粉碎;uttama-aṅgaiḥ——頭部。 26/27.「狄拓拉施陀諸子、跟他們聯盟的國王,彼斯瑪、杜榮拿、卡爾那,我們的軍士,全湧進祢的嘴裡。祢可怕的牙齒齧碎他們的頭顱,我也看到,他們有些,在祢的齒間,化爲霏粉。
要旨
在前一節,主答允向阿尊拿展示他很想看到的東西。現在,阿尊拿看到敵方的領袖(彼斯瑪、杜榮拿、卡爾那及狄拓拉施陀諸子)和雙方的軍士全遭殺害。這顯示阿尊拿在戰爭中獲得勝利,儘管雙方傷亡慘重。這裡也提到了,被認爲戰無不勝的彼斯瑪會完蛋。卡爾那亦如是。不單敵方的偉大戰士,例如彼斯瑪會完蛋,阿尊拿一方有些偉大的戰士也會。