這是本文件的舊版!
दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि । दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ॥ २५ ॥ daṁṣṭrā-karālāni ca te mukhāni dṛṣṭvaiva kālānala-sannibhāni diśo na jāne na labhe ca śarma prasīda deveśa jagan-nivāsa
daṁṣṭrā——牙齒;karālāni——像那;ca——還有;te——祢的;mukhāni——臉孔;dṛṣṭvā——看着;eva——如此;kālānala——死之火;sannibhāni——好像在燃燒中;diśaḥ——方向;na jāne——不知道;na labhe——或者得到;ca śarma——和恩寵;prasīda——喜悅;deveśa——啊,所有主人的主人;jagat-nivāsa——整個宇宙的避難所。
25.「衆神之主世界的庇所啊!請對我仁慈。看見袮燃燒着的好像死亡一般的面孔和可怕的牙齒,我無法保持平靜。我感到完全的迷惑。