這是本文件的舊版!
नभ:स्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् । दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ॥ २४ ॥ nabhaḥ-spṛśaṁ dīptam aneka-varṇaṁ vyāttānanaṁ dīpta-viśāla-netram dṛṣṭvā hi tvāṁ pravyathitāntar-ātmā dhṛtiṁ na vindāmi śamaṁ ca viṣṇo nabhaḥ spṛśam——伸展至天空的;dīptam——發光的;aneka——很多;varṇam——色彩;vyāttā——張開;ānanam——口;dīpta——發光的;viśāla——很偉大的;netram——眼睛;dṛṣṭvā——看見;hi——肯定地;tvām——祢;pravyathitā——被騷擾了的;antaḥ——裏面;ātmā——靈魂;dhṛtim——穩重;na——不;vindāmi——有着;śamam——神智的寧靜;ca——還有;visno——啊,主韋施紐。
24.「遍存萬有的維施紐啊!我再無法平靜下來。看到祢四射的光華照亮了天穹,著到祢的眼和嘴,我不禁害怕。