這是本文件的舊版!
अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् । नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप ॥ १६ ॥ aneka-bāhūdara-vaktra-netraṁ paśyāmi tvāṁ sarvato ’nanta-rūpam nāntaṁ na madhyaṁ na punas tavādiṁ paśyāmi viśveśvara viśva-rūpa
aneka——很多;bāhū——手臂;udara——肚腹;vaktra——口;netram——眼;paśyāmi——我看見;tvām——向祢;sarvataḥ——從每一方面;ananta-rūpam——無限的形像;na antam——沒有盡頭的;na madhyam——沒有中間的;na punaḥ——沒有再次;tava——祢的;ādim——開始;paśyāmi——我看見;viśveśvara——啊,宇宙的主人;viśva-rūpa——宇宙的形像。 16.「宇宙之主哇!我看到祢宇宙的軀體有無數形式 ─ 無數肚腹、無數嘴巴、無數眼睛,並且在無限地擴展。這一切無始、無中、無末。
要旨
Krishna 是至尊性格神首,而且,是無限的。因此,通過祂,可看到萬物。