這是本文件的舊版!
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोऽशसम्भवम् ॥ ४१ ॥ yad yad vibhūtimat sattvaṁ śrīmad ūrjitam eva vā tat tad evāvagaccha tvaṁ mama tejo-’ṁśa-sambhavam yat yat——所有一切;vibhūti——富裕;mat——有着;sattvam——存在;'srīmat——美麗的;ūrjitam——榮譽的;eva——肯定地;avagaccha——你應該知道;vā——或;tat tat——所有那些;eva——肯定地;avagaccha——你必須知道;tvam——你;mama——「我」的;tejaḥ——輝煌;aṁ 'sa——部份的;sambhavam——生於。
41.「你要知道,一切美麗的、燦爛的、偉大的創造全來自我輝煌的一閃。
要旨
任何榮耀或美麗存在,無論在靈性世界或在物質世界,都該理解為 Krishna 富裕的零碎展示。任何不尋常的富裕都該當為 Krishna 富裕的代表。