這是本文件的舊版!
वेदानां सामवेदोऽस्मि देवानामस्मि वासव: । इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ २२ ॥ vedānāṁ sāma-vedo ’smi devānām asmi vāsavaḥ indriyāṇāṁ manaś cāsmi bhūtānām asmi cetanā vedānām——所有吠陀經的;sāma-vedaḥ——婆摩吠陀;asmi——「我」是;devānām——所有半人神的;asmi——「我」是;vāsavaḥ——天堂上的國王;indriyāṇām——所有感官的;manaḥ——心意;asmi——「我」是;bhūtānām——所有生物體的;asmi——「我」是;cetanā——生命力。
22.「在《韋達》經中,我是《娑摩韋達》;在半神人中,我是因陀羅;在感官中,我是心意;在生物中,我是生命的力量(知識)。
要旨
物質和靈性的分别,在物質沒有知覺,跟生物不一樣。因此知覺至高無上,而且永恒。物質的組合,並不能產生知覺。