這是本文件的舊版!
1 章 37-38 節
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ ३७ ॥
कथं न ज्ञेयमस्माभिः पापादस्मन्निवर्तितुम् ।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥ ३८ ॥
yady apy ete na paśyanti
lobhopahata-cetasaḥ
kula-kṣaya-kṛtaṁ doṣaṁ
mitra-drohe ca pātakam
kathaṁ na jñeyam asmābhiḥ
pāpād asmān nivartitum
kula-kṣaya-kṛtaṁ doṣaṁ
prapaśyadbhir janārdana
字譯
yadi——假如;api——確定的;ete——他們;na——並不;paśyanti——看見;lobha——貪婪;upahata——被征服;cetasaḥ——心;kula-kṣaya——殺害家庭;kṛtam——作了;doṣam——錯誤;mitra-drohe——與朋友爭執;ca——和;pātakam——罪惡的反應;katham——為什麼;na——不會;jñeyam——知道這個;asmābhiḥ——由我們;pāpāt——從罪惡而來的;asmāt——我們的;nivartitum——停止;kula-kṣaya——王朝毀滅;kṛtam——這樣做;doṣam——罪惡;prapaśyadbhiḥ——由那些可以察見的人;janārdana——啊,贊納丹拿(即基士拿)
譯文
37/38.「生物的維繫者呀!儘管這些人貪慾迷心,並不以毀減别人家庭跟朋友爭執爲錯,可是,我們分明知道這是罪惡,爲什麼還要做呢?
要旨
刹帝利在敵方向自己挑戰或要求跟自己賭博時不該拒絕。這是責任 。阿尊拿不能拒絕作戰,因爲杜尤丹拿一方向他挑戰。正因如此,他認為敵方無視於挑戰的後果。他看到罪惡的後果,所以拘絕作戰。後果好,責任才有約束力;後果不好,誰也不受約束。權衡好壞,他決定不作戰。