這是本文件的舊版!
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ ३७ ॥
कथं न ज्ञेयमस्माभिः पापादस्मन्निवर्तितुम् ।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥ ३८ ॥
yady apy ete na paśyanti
lobhopahata-cetasaḥ
kula-kṣaya-kṛtaṁ doṣaṁ
mitra-drohe ca pātakam
kathaṁ na jñeyam asmābhiḥ
pāpād asmān nivartitum
kula-kṣaya-kṛtaṁ doṣaṁ
prapaśyadbhir janārdana
雅迪——如果; api — 甚至; ete——他們; na——不; paśyanti-見; lobha——貪婪; upahata-被壓倒; cetasaḥ──他們的心; kula-kṣaya──殺害家人; kṛtam-完成; doṣam-過失; mitra-drohe-與朋友爭吵; ca——也; patakam-罪惡反應;卡塔姆——為什麼; na——不應該; jñeyam — 被知道; asmābhih——我們; pāpat-脫離罪惡; asmāt-這些; nivartitum-停止; kula-kṣaya──王朝的毀滅; kṛtam-完成; doṣam-犯罪; prapaśyadbhih — 那些看得見的人; janardana--奎師那啊。
37/38.「生物的維繫者呀!儘管這些人貪慾迷心,並不以毀減别人家庭跟朋友爭執爲錯,可是,我們分明知道這是罪惡,爲什麼還要做呢?
要旨
刹帝利在敵方向自己挑戰或要求跟自己賭博時不該拒絕。這是責任 。阿尊拿不能拒絕作戰,因爲杜尤丹拿一方向他挑戰。正因如此,他認為敵方無視於挑戰的後果。他看到罪惡的後果,所以拘絕作戰。後果好