這是本文件的舊版!
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ।
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ॥ ३२ ॥
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ।
आचार्याः पितरः पुत्रास्तथैव च पितामहाः ॥ ३3 ॥
मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ।
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ॥ ३४ ॥
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ।
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ॥ ३५ ॥
kiṁ no rājyena govinda
kiṁ bhogair jīvitena vā
yeṣām arthe kāṅkṣitaṁ no
rājyaṁ bhogāḥ sukhāni ca
ta ime ’vasthitā yuddhe
prāṇāṁs tyaktvā dhanāni ca
ācāryāḥ pitaraḥ putrās
tathaiva ca pitāmahāḥ
mātulāḥ śvaśurāḥ pautrāḥ
śyālāḥ sambandhinas tathā
etān na hantum icchāmi
ghnato ’pi madhusūdana
api trailokya-rājyasya
hetoḥ kiṁ nu mahī-kṛte
nihatya dhārtarāṣṭrān naḥ
kā prītiḥ syāj janārdana
kim-有什麼用; naḥ-對我們來說; rājyena-是王國;戈文達——奎師那啊;金——什麼; bhogaih-享受; jīvitena-生活; vā——要么; yesam--誰的; Arthe-為了緣故; kāṅkṣitam-渴望; naḥ-我們; rājyam——王國; bhogāḥ──物質享受; sukhāni-一切幸福; ca——也; te——全部; ime——這些; avasthitāḥ — 位於; yuddhe-在這個戰場上; prāṇān-生命; tyaktvā-放棄; dhanāni-財富; ca——也; ācaryāḥ — 教師; pitarah-父親; putrāh-兒子; tathā--以及;伊娃——當然; ca——也; pitamahaḥ──祖父; mātulāḥ — 叔叔; śvasuraḥ──岳父; pautraḥ — 孫子; śyālāḥ — 姐夫; sambandhinah-親戚; tathā--以及; etān——所有這些; na——從不; hantum-殺死; icchāmi-我願意嗎? ghnatah-被殺; api — 甚至; madhusūdana-惡魔瑪杜(奎師那)的殺手啊; api — 即使; trai-lokya — 三個世界; rājyasya-為了王國; hetoḥ──交換; kim nu — 說什麼; mahī-kṛte-為了地球; nihatya-透過殺戮; dhartaraṣṭrān-Dhṛtarāṣṭra 的兒子; naḥ-我們的; kā——什麼; prītiḥ — 快樂; syāt-會有嗎? janārdana-所有生物體的維護者啊。
32 / 35.「高文達呀!我們所愛的老師、祖叔伯、叔伯、舅父、岳父、姻兄弟、子侄、侄孫及所有親人,在這戰塲上,站在我們眼前,準備豁出性命財產,王國、快樂,甚至生命,對我們又有甚麼用處呢?馬度魔的屠者呀!即使他們會殺我,我也不想殺他們。不要說給我這個世界,即使給我三個世界作交換,我也不準備跟他們作戰。殺了狄拓拉施陀諸子,我們怎會快樂呀,生物的維繫者?」
要旨
阿尊拿稱主 Krishna 爲高文達,因爲主是母牛和感官的快樂對象。他使用這饒有深意的字眼,在指出誰能滿足他的感官。雖然高文達並不會特意滿足我們的感官,但如果我們努力滿足高文達的感官,我們的感官便自動獲得滿足。凡人都想在物質上滿足自己的感官,都想神能有求必應,讓他獲得滿足。主會按照各生物所應得的來滿足各生物的感官, 但絕不致令生物到達貪心的程度。如果一個人循相反的途徑 ─ 只求滿高文達的感官而不理會自己的感官能否滿足,由於高文達的恩賜,他所有欲望亦得滿足。阿尊拿對社會及族人的深情表露無遺。這深情部份由於他天生袒惻。因此,他不準備作戰。凡人都想向親友展示自己的富裕,阿尊拿就是恐怕他所有親友戰死沙塲,他無法讓他們分享他的富裕。 這是典型的物質生活計算。超然生活則不同。奉獻者滿足主的慾望後, 如果他願意,他可接受爲主服務帶來的種種富裕,如果主不願意,一點兒他也不該接受。阿尊拿不想殺害親人,要殺害的話,他希望 Krishna 親自動手。在這裡,他不知道,在來到戰塲之前, Krishna 已殺了他們,而他自己,不過是 Krishna 的工具。這點在以後的章節會很淸楚。身爲主的天生奉獻者,阿尊拿不想向邪惡的堂兄弟報復。不過,在主的安排中,他們全須被殺。主的奉獻者不會向壞人報復,但主不容忍邪惡的人傷害奉獻者。主可自行決定寬宥一個人,但傷害祂的奉獻者,祂絕不會寬宥。因此,主決意殺淨邪惡,雖然阿尊拿想寬宥他們。