這是本文件的舊版!
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः ।
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ।
हृषीकेशं तदा वाक्यमिदमाह महीपते ॥ २० ॥
atha vyavasthitān dṛṣṭvā
dhārtarāṣṭrān kapi-dhvajaḥ
pravṛtte śastra-sampāte
dhanur udyamya pāṇḍavaḥ
hṛṣīkeśaṁ tadā vākyam
idam āha mahī-pate
字譯
阿塔——於是; vyavasthitān — 位於; dṛṣṭvā — 看著; dhartaraṣṭrān-Dhṛtarāṣṭra 的兒子; kapi-dhvajaḥ — 旗幟上標有哈努曼 (Hanuman) 的人; -即將交戰時; śastra-sampate — 釋放他的箭; dhanuḥ — 弓; udyamya-拿起; pāṇḍavaḥ — Pāṇḍu(阿朱那)的兒子; hrsikesam-獻給主奎師那; tadā——那時; vākyam — 言語; idam——這些; āha--說; mahī-pate-國王啊。
譯文
20. 王啊!就在這時,潘度之子阿尊拿,以漢努曼爲旗徽,坐在戰車上。 他拿起弓,拉滿了,準備放箭。凝望著狄拓拉施陀諸子,王啊,他向感官之主 Krishna 說:
要旨
戰事剛要開始。從上所述,可知潘達瓦兄弟排下了出人意表的陣列, 而且,在戰塲上,他們又受主直接指導,這多少挫了狄拓拉施陀諸子的銳氣。阿尊拿以漢努曼爲旗徽,是另一勝利的標誌。漢努曼與 主 Krishna 合作,跟臘瓦拿作戰,最後獲得勝利。現在, Krishna 和漢努曼都在阿尊拿的戰車上,幫助阿尊拿。主 Krishna 就是 Rama 本人; 而且,無論主 Rama 在哪裏出現,祂永恒的侍從漢努曼和永恒的伴侶幸運女神斯妲亦會出現。因此,無論誰是敵人,阿尊拿也不會畏懼,更何况感官之主 ─ 主 Krishna ─ 親臨給他指導。這樣,阿尊拿運籌帷幄,不愁沒有好建議。主爲祂永恒的奉獻者安排如此有利的情况,已奠下勝利的基礎。