這是本文件的舊版!
1 章 13 節
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १३ ॥
tataḥ śaṅkhāś ca bheryaś ca
paṇavānaka-gomukhāḥ
sahasaivābhyahanyanta
sa śabdas tumulo ’bhavat
字譯
tataḥ——隨着;śaṅkhāḥ——貝殼響號;ca——和;bheryaḥ——角笛;ca——和;paṇava-ānaka——喇叭和鼓;go-mukhāḥ——號角;sahasā——突然同在一起;eva——肯定的;abhyahanyanta——在同一時間被吹奏;saḥ——那;śabdaḥ——複合的聲音;tumulaḥ——喧噪的;abhavat——變得。
譯文
跟着,海螺、銅號、喇叭、鼓、角號同時轟然並奏,喧嚣異常。