這是本文件的舊版!
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १३ ॥ tataḥ śaṅkhāś ca bheryaś ca paṇavānaka-gomukhāḥ sahasaivābhyahanyanta sa śabdas tumulo ’bhavat Synonyms
tataḥ — thereafter; śaṅkhāḥ — conchshells; ca — also; bheryaḥ — large drums; ca — and; paṇava-ānaka — small drums and kettledrums; go-mukhāḥ — horns; sahasā — all of a sudden; eva — certainly; abhyahanyanta — were simultaneously sounded; saḥ — that; śabdaḥ — combined sound; tumulaḥ — tumultuous; abhavat — became.
13. 跟着,海螺、銅號、喇叭、鼓、角號同時轟然並奏,喧嚣異常。