使用者工具

這是本文件的舊版!


अयनेषु च सर्वेषु यथाभागवमस्थिताः ।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ ११ ॥

ayaneṣu ca sarveṣu
yathā-bhāgam avasthitāḥ
bhīṣmam evābhirakṣantu
bhavantaḥ sarva eva hi

Synonyms

ayaneṣu — 戰略要點; ca——也; sarveṣu-到處; yathā-bhagam — 以不同的方式排列; avasthitāḥ — 位於; bhīṣmam-獻給祖父 Bhīṣma;伊娃——當然; abhirakṣantu — 應該給予支持; bhavantah-你; sarve--全部分別;伊娃嗨——當然。

12. 於是,庫茹皇朝偉大驍勇的元勳戰士老祖父彼斯瑪吹起海螺,响如獅吼。 杜尤丹拿聽得滿心歡喜。

要旨

庫茹王朝的元勳明白他的侄孫杜尤丹拿的心意,而且,由於他對杜尤丹拿有一份天生的感情,所以將海螺吹起,囂囂嚷嚷,叫杜尤丹拿歡喜。這也配合他好比獅子的身份。通過海螺這意象,間接地,他吿訴了沮喪的杜尤丹拿,因爲至尊主 Krishna 在另一邊,勝利無望。不過,他仍領導作戰,不辭勞苦。

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information