這是本文件的舊版!
अयनेषु च सर्वेषु यथाभागवमस्थिताः ।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ ११ ॥
ayaneṣu ca sarveṣu
yathā-bhāgam avasthitāḥ
bhīṣmam evābhirakṣantu
bhavantaḥ sarva eva hi
Synonyms
ayaneṣu — in the strategic points; ca — also; sarveṣu — everywhere; yathā-bhāgam — as differently arranged; avasthitāḥ — situated; bhīṣmam — unto Grandfather Bhīṣma; eva — certainly; abhirakṣantu — should give support; bhavantaḥ — you; sarve — all respectively; eva hi — certainly.
12. 於是,庫茹皇朝偉大驍勇的元勳戰士老祖父彼斯瑪吹起海螺,响如獅吼。 杜尤丹拿聽得滿心歡喜。
要旨
庫茹王朝的元勳明白他的侄孫杜尤丹拿的心意,而且,由於他對杜尤丹拿有一份天生的感情,所以將海螺吹起,囂囂嚷嚷,叫杜尤丹拿歡喜。這也配合他好比獅子的身份。通過海螺這意象,間接地,他吿訴了沮喪的杜尤丹拿,因爲至尊主 Krishna 在另一邊,勝利無望。不過,他仍領導作戰,不辭勞苦。