使用者工具

這是本文件的舊版!


अयनेषु च सर्वेषु यथाभागवमस्थिताः । भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ ११ ॥ ayaneṣu ca sarveṣu yathā-bhāgam avasthitāḥ bhīṣmam evābhirakṣantu bhavantaḥ sarva eva hi Synonyms

ayaneṣu — in the strategic points; ca — also; sarveṣu — everywhere; yathā-bhāgam — as differently arranged; avasthitāḥ — situated; bhīṣmam — unto Grandfather Bhīṣma; eva — certainly; abhirakṣantu — should give support; bhavantaḥ — you; sarve — all respectively; eva hi — certainly.

12. 於是,庫茹皇朝偉大驍勇的元勳戰士老祖父彼斯瑪吹起海螺,响如獅吼。 杜尤丹拿聽得滿心歡喜。

要旨

庫茹王朝的元勳明白他的侄孫杜尤丹拿的心意,而且,由於他對杜尤丹拿有一份天生的感情,所以將海螺吹起,囂囂嚷嚷,叫杜尤丹拿歡喜。這也配合他好比獅子的身份。通過海螺這意象,間接地,他吿訴了沮喪的杜尤丹拿,因爲至尊主 Krishna 在另一邊,勝利無望。不過,他仍領導作戰,不辭勞苦。

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information