這是本文件的舊版!
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मन: । नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥ ११ ॥ तत्रैकाग्रं मन: कृत्वा यतचित्तेन्द्रियक्रिय । उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥ १२ ॥ śucau deśe pratiṣṭhāpya sthiram āsanam ātmanaḥ nāty-ucchritaṁ nāti-nīcaṁ cailājina-kuśottaram tatraikāgraṁ manaḥ kṛtvā yata-cittendriya-kriyaḥ upaviśyāsane yuñjyād yogam ātma-viśuddhaye śucau——在聖潔的;deśe——地方;pratiṣṭhāpya——處於;sthiram——固定的;āsanam——坐姿;ātmanaḥ——自力;na——不;ati——太過;ucchritam——高;na——亦不;ati——太過;nīcam——低;caila-ajina——軟布和鹿皮;kuśottaram——一種名為古撒的草;tatra——在那之上;ekāgram——專注;manaḥ——心意;kṛtvā——這樣地做;yata-citta——控制心意;indriya——感官;kriyaḥ——活動;upaviśya——坐在;āsane——坐在之上;yuñjyāt——進行;yogam——瑜伽修習;ātma——心;viśuddhaye——為了澄清。
11/12 「修習瑜伽,該到深隱的地方;在地上舖上古撒草,再鋪上鹿皮軟布。墊座須在聖地,不可太高,也不可太低。瑜伽師坐下,固如磐石,修練瑜伽:控制心意和感官,淨化內心,將心意集中在一點。
要旨
「聖地」卽朝聖的地方。在印度,瑜伽師、超然主義者、奉獻者全離開家庭,居住於帕拉雅、馬杜拉、溫達文拿、利希克沙、哈特華等聖地修習瑜伽。聖地也是聖河如雅滿拿、恒河等流經的地方。這尤其對西方人而言,是不可能的。在大城市的所謂「瑜伽學會」,在賺取物質利益方面,或會成功,但對瑜伽修習,絕不適宜。不自我控制,心意受擾,便不可能修習冥思。因此,《宇宙古史—拿拉達之部》說,在卡利年代(即目前的年代),人一般短壽,靈性覺悟遲鈍,常爲種種焦慮所煩擾,要獲得靈性覺悟,最好的方法是唱頌主的聖名: 「在這紛爭和虛偽的年代,解脫的唯一方法是:唱頌主的聖名,唱頌主的聖名,唱頌主的聖名;再無其他途徑,再無其他途徑,再無其他途徑。」