這是本文件的舊版!
अध्येष्यते च य इमं धर्म्यं संवादमावयो: । ज्ञानयज्ञेन तेनाहमिष्ट: स्यामिति मे मति: ॥ ७० ॥ adhyeṣyate ca ya imaṁ dharmyaṁ saṁvādam āvayoḥ jñāna-yajñena tenāham iṣṭaḥ syām iti me matiḥ adhyeṣyate——會研究學習;ca——還有;yaḥ——他;imam——這;dharmyaṁ——神聖的;saṁvādam——對話;āvayoḥ——我們的;jñāna——知識;yajñena——通過犧牲祭祀;tena——由他;aham——「我」;iṣṭaḥ——崇拜;syām——將會;iti——如此;me——「我」的;matiḥ——意見。
70.「我宣佈,誰硏習這神聖的對話。就是以智慧崇拜我。