這是本文件的舊版!
धृत्या यया धारयते मन:प्राणेन्द्रियक्रिया: । योगेनाव्यभिचारिण्या धृति: सा पार्थ सात्त्विकी ॥ ३३ ॥ dhṛtyā yayā dhārayate manaḥ-prāṇendriya-kriyāḥ yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī dhṛtyā——决心;yayā——那;dhārayate——被維持;manaḥ——心意;prāṇa——生命;indriya——感官;kriyāḥ——活動;yogena——由瑜伽修習;avyabhicāriṇyā——沒有間歇;dhṛtiḥ——這樣的决心;sā——那;pārtha——啊,彼利妲之子;sāttvikī——在良好的型態。
33.「帕達之子呀!決心如果百折不撓,通過修習瑜伽而達到堅定不移。因而控制心意、生命、感官的活動,那麼,就是在善良型態之中。
要旨
瑜伽是認識至尊靈魂的工具。一個人若以堅定不移的決心專注於至尊,就會將整副心意、整個生命,全部感官活動專注於至尊,從事 Krishna 知覺。這種決心是在善良型態之中。「百折不撓」一詞十分重要,因爲它是指從事 Krishna 知覺的人永不會被其他活動誤導入歧途。