這是本文件的舊版!
श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरै: । अफलाकाङ्क्षिभिर्युक्तै: सात्त्विकं परिचक्षते ॥ १७ ॥ śraddhayā parayā taptaṁ tapas tat tri-vidhaṁ naraiḥ aphalākāṅkṣibhir yuktaiḥ sāttvikaṁ paricakṣate śraddhayā——以信心;parayā——超然的;taptam——執行;tapaḥ——苦行;tat——那;tri-vidham——三種;naraiḥ——人;aphala-ākāṅkṣibhiḥ——沒有成果的慾望;yuktaiḥ——從事於;sāttvikam——在良好型態中;pari-cakṣate——被稱為。 17. 「這三重的苦行,屬於善良性質,而且由目的不在追求物質利益而是討好至尊主的人實踐。