這是本文件的舊版!
अनादिमध्यान्तमनन्तवीर्य- मनन्तबाहुं शशिसूर्यनेत्रम् । पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् ॥ १९ ॥ anādi-madhyāntam ananta-vīryam ananta-bāhuṁ śaśi-sūrya-netram paśyāmi tvāṁ dīpta-hutāśa-vaktraṁ sva-tejasā viśvam idaṁ tapantam anādi——沒有開始;madhya——沒有中間;antam——沒有結尾;ananta——無限的;vīryam——榮譽的;ananta——無限的;bāhum——手臂;śaśi——月亮;sūrya——太陽;netram——眼睛;paśyāmi——「我」看見;tvām——祢;dīpta——烈焰的;hutāśa-vaktram——火從祢的口中發出來;sva-tejasā——由祢;viśvam——這個宇宙;idam——這;tapantam——熾熱。
19.「祢是根源:無始、無中、無末。祢有無數手臂;在祢無數的偉大眼睛中,日月不過是一部份。祢以自己的光燦,溫暖了整個宇宙。
要旨
至尊性格神首六種富裕並無極限。這裡所述的富裕,跟很多其他地方所述的,會有重複。不過,根據聖典,重複 Krishna 的榮耀,並非文學上的弱點。據說,在眩惑時、在驚愕時、在十分喜樂時,說話; 便會重複。這並非缺點。